सुबन्तावली ?पल्लवमयी

Roma

स्त्रीएकद्विबहु
प्रथमापल्लवमयी पल्लवमय्यौ पल्लवमय्यः
सम्बोधनम्पल्लवमयि पल्लवमय्यौ पल्लवमय्यः
द्वितीयापल्लवमयीम् पल्लवमय्यौ पल्लवमयीः
तृतीयापल्लवमय्या पल्लवमयीभ्याम् पल्लवमयीभिः
चतुर्थीपल्लवमय्यै पल्लवमयीभ्याम् पल्लवमयीभ्यः
पञ्चमीपल्लवमय्याः पल्लवमयीभ्याम् पल्लवमयीभ्यः
षष्ठीपल्लवमय्याः पल्लवमय्योः पल्लवमयीनाम्
सप्तमीपल्लवमय्याम् पल्लवमय्योः पल्लवमयीषु

समास पल्लवमयि पल्लवमयी

अव्यय ॰पल्लवमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria