सुबन्तावली ?पल्लवमय

Roma

पुमान्एकद्विबहु
प्रथमापल्लवमयः पल्लवमयौ पल्लवमयाः
सम्बोधनम्पल्लवमय पल्लवमयौ पल्लवमयाः
द्वितीयापल्लवमयम् पल्लवमयौ पल्लवमयान्
तृतीयापल्लवमयेन पल्लवमयाभ्याम् पल्लवमयैः पल्लवमयेभिः
चतुर्थीपल्लवमयाय पल्लवमयाभ्याम् पल्लवमयेभ्यः
पञ्चमीपल्लवमयात् पल्लवमयाभ्याम् पल्लवमयेभ्यः
षष्ठीपल्लवमयस्य पल्लवमययोः पल्लवमयानाम्
सप्तमीपल्लवमये पल्लवमययोः पल्लवमयेषु

समास पल्लवमय

अव्यय ॰पल्लवमयम् ॰पल्लवमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria