सुबन्तावली ?पल्लवास्त्र

Roma

पुमान्एकद्विबहु
प्रथमापल्लवास्त्रः पल्लवास्त्रौ पल्लवास्त्राः
सम्बोधनम्पल्लवास्त्र पल्लवास्त्रौ पल्लवास्त्राः
द्वितीयापल्लवास्त्रम् पल्लवास्त्रौ पल्लवास्त्रान्
तृतीयापल्लवास्त्रेण पल्लवास्त्राभ्याम् पल्लवास्त्रैः पल्लवास्त्रेभिः
चतुर्थीपल्लवास्त्राय पल्लवास्त्राभ्याम् पल्लवास्त्रेभ्यः
पञ्चमीपल्लवास्त्रात् पल्लवास्त्राभ्याम् पल्लवास्त्रेभ्यः
षष्ठीपल्लवास्त्रस्य पल्लवास्त्रयोः पल्लवास्त्राणाम्
सप्तमीपल्लवास्त्रे पल्लवास्त्रयोः पल्लवास्त्रेषु

समास पल्लवास्त्र

अव्यय ॰पल्लवास्त्रम् ॰पल्लवास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria