Declension table of ?pallavāpīḍita

Deva

NeuterSingularDualPlural
Nominativepallavāpīḍitam pallavāpīḍite pallavāpīḍitāni
Vocativepallavāpīḍita pallavāpīḍite pallavāpīḍitāni
Accusativepallavāpīḍitam pallavāpīḍite pallavāpīḍitāni
Instrumentalpallavāpīḍitena pallavāpīḍitābhyām pallavāpīḍitaiḥ
Dativepallavāpīḍitāya pallavāpīḍitābhyām pallavāpīḍitebhyaḥ
Ablativepallavāpīḍitāt pallavāpīḍitābhyām pallavāpīḍitebhyaḥ
Genitivepallavāpīḍitasya pallavāpīḍitayoḥ pallavāpīḍitānām
Locativepallavāpīḍite pallavāpīḍitayoḥ pallavāpīḍiteṣu

Compound pallavāpīḍita -

Adverb -pallavāpīḍitam -pallavāpīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria