Declension table of ?pallantī

Deva

FeminineSingularDualPlural
Nominativepallantī pallantyau pallantyaḥ
Vocativepallanti pallantyau pallantyaḥ
Accusativepallantīm pallantyau pallantīḥ
Instrumentalpallantyā pallantībhyām pallantībhiḥ
Dativepallantyai pallantībhyām pallantībhyaḥ
Ablativepallantyāḥ pallantībhyām pallantībhyaḥ
Genitivepallantyāḥ pallantyoḥ pallantīnām
Locativepallantyām pallantyoḥ pallantīṣu

Compound pallanti - pallantī -

Adverb -pallanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria