Declension table of palitavat

Deva

NeuterSingularDualPlural
Nominativepalitavat palitavantī palitavatī palitavanti
Vocativepalitavat palitavantī palitavatī palitavanti
Accusativepalitavat palitavantī palitavatī palitavanti
Instrumentalpalitavatā palitavadbhyām palitavadbhiḥ
Dativepalitavate palitavadbhyām palitavadbhyaḥ
Ablativepalitavataḥ palitavadbhyām palitavadbhyaḥ
Genitivepalitavataḥ palitavatoḥ palitavatām
Locativepalitavati palitavatoḥ palitavatsu

Adverb -palitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria