Declension table of palitavat

Deva

MasculineSingularDualPlural
Nominativepalitavān palitavantau palitavantaḥ
Vocativepalitavan palitavantau palitavantaḥ
Accusativepalitavantam palitavantau palitavataḥ
Instrumentalpalitavatā palitavadbhyām palitavadbhiḥ
Dativepalitavate palitavadbhyām palitavadbhyaḥ
Ablativepalitavataḥ palitavadbhyām palitavadbhyaḥ
Genitivepalitavataḥ palitavatoḥ palitavatām
Locativepalitavati palitavatoḥ palitavatsu

Compound palitavat -

Adverb -palitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria