Declension table of ?palitamlāna

Deva

NeuterSingularDualPlural
Nominativepalitamlānam palitamlāne palitamlānāni
Vocativepalitamlāna palitamlāne palitamlānāni
Accusativepalitamlānam palitamlāne palitamlānāni
Instrumentalpalitamlānena palitamlānābhyām palitamlānaiḥ
Dativepalitamlānāya palitamlānābhyām palitamlānebhyaḥ
Ablativepalitamlānāt palitamlānābhyām palitamlānebhyaḥ
Genitivepalitamlānasya palitamlānayoḥ palitamlānānām
Locativepalitamlāne palitamlānayoḥ palitamlāneṣu

Compound palitamlāna -

Adverb -palitamlānam -palitamlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria