Declension table of palita

Deva

NeuterSingularDualPlural
Nominativepalitam palite palitāni
Vocativepalita palite palitāni
Accusativepalitam palite palitāni
Instrumentalpalitena palitābhyām palitaiḥ
Dativepalitāya palitābhyām palitebhyaḥ
Ablativepalitāt palitābhyām palitebhyaḥ
Genitivepalitasya palitayoḥ palitānām
Locativepalite palitayoḥ paliteṣu

Compound palita -

Adverb -palitam -palitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria