Declension table of ?palitaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativepalitaṅkaraṇī palitaṅkaraṇyau palitaṅkaraṇyaḥ
Vocativepalitaṅkaraṇi palitaṅkaraṇyau palitaṅkaraṇyaḥ
Accusativepalitaṅkaraṇīm palitaṅkaraṇyau palitaṅkaraṇīḥ
Instrumentalpalitaṅkaraṇyā palitaṅkaraṇībhyām palitaṅkaraṇībhiḥ
Dativepalitaṅkaraṇyai palitaṅkaraṇībhyām palitaṅkaraṇībhyaḥ
Ablativepalitaṅkaraṇyāḥ palitaṅkaraṇībhyām palitaṅkaraṇībhyaḥ
Genitivepalitaṅkaraṇyāḥ palitaṅkaraṇyoḥ palitaṅkaraṇīnām
Locativepalitaṅkaraṇyām palitaṅkaraṇyoḥ palitaṅkaraṇīṣu

Compound palitaṅkaraṇi - palitaṅkaraṇī -

Adverb -palitaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria