Declension table of ?paligha

Deva

MasculineSingularDualPlural
Nominativepalighaḥ palighau palighāḥ
Vocativepaligha palighau palighāḥ
Accusativepaligham palighau palighān
Instrumentalpalighena palighābhyām palighaiḥ palighebhiḥ
Dativepalighāya palighābhyām palighebhyaḥ
Ablativepalighāt palighābhyām palighebhyaḥ
Genitivepalighasya palighayoḥ palighānām
Locativepalighe palighayoḥ paligheṣu

Compound paligha -

Adverb -paligham -palighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria