Declension table of ?paliṣyat

Deva

NeuterSingularDualPlural
Nominativepaliṣyat paliṣyantī paliṣyatī paliṣyanti
Vocativepaliṣyat paliṣyantī paliṣyatī paliṣyanti
Accusativepaliṣyat paliṣyantī paliṣyatī paliṣyanti
Instrumentalpaliṣyatā paliṣyadbhyām paliṣyadbhiḥ
Dativepaliṣyate paliṣyadbhyām paliṣyadbhyaḥ
Ablativepaliṣyataḥ paliṣyadbhyām paliṣyadbhyaḥ
Genitivepaliṣyataḥ paliṣyatoḥ paliṣyatām
Locativepaliṣyati paliṣyatoḥ paliṣyatsu

Adverb -paliṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria