Declension table of ?paliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepaliṣyamāṇaḥ paliṣyamāṇau paliṣyamāṇāḥ
Vocativepaliṣyamāṇa paliṣyamāṇau paliṣyamāṇāḥ
Accusativepaliṣyamāṇam paliṣyamāṇau paliṣyamāṇān
Instrumentalpaliṣyamāṇena paliṣyamāṇābhyām paliṣyamāṇaiḥ paliṣyamāṇebhiḥ
Dativepaliṣyamāṇāya paliṣyamāṇābhyām paliṣyamāṇebhyaḥ
Ablativepaliṣyamāṇāt paliṣyamāṇābhyām paliṣyamāṇebhyaḥ
Genitivepaliṣyamāṇasya paliṣyamāṇayoḥ paliṣyamāṇānām
Locativepaliṣyamāṇe paliṣyamāṇayoḥ paliṣyamāṇeṣu

Compound paliṣyamāṇa -

Adverb -paliṣyamāṇam -paliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria