Declension table of ?palantī

Deva

FeminineSingularDualPlural
Nominativepalantī palantyau palantyaḥ
Vocativepalanti palantyau palantyaḥ
Accusativepalantīm palantyau palantīḥ
Instrumentalpalantyā palantībhyām palantībhiḥ
Dativepalantyai palantībhyām palantībhyaḥ
Ablativepalantyāḥ palantībhyām palantībhyaḥ
Genitivepalantyāḥ palantyoḥ palantīnām
Locativepalantyām palantyoḥ palantīṣu

Compound palanti - palantī -

Adverb -palanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria