Declension table of ?palanīya

Deva

NeuterSingularDualPlural
Nominativepalanīyam palanīye palanīyāni
Vocativepalanīya palanīye palanīyāni
Accusativepalanīyam palanīye palanīyāni
Instrumentalpalanīyena palanīyābhyām palanīyaiḥ
Dativepalanīyāya palanīyābhyām palanīyebhyaḥ
Ablativepalanīyāt palanīyābhyām palanīyebhyaḥ
Genitivepalanīyasya palanīyayoḥ palanīyānām
Locativepalanīye palanīyayoḥ palanīyeṣu

Compound palanīya -

Adverb -palanīyam -palanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria