Declension table of ?palanīya

Deva

MasculineSingularDualPlural
Nominativepalanīyaḥ palanīyau palanīyāḥ
Vocativepalanīya palanīyau palanīyāḥ
Accusativepalanīyam palanīyau palanīyān
Instrumentalpalanīyena palanīyābhyām palanīyaiḥ palanīyebhiḥ
Dativepalanīyāya palanīyābhyām palanīyebhyaḥ
Ablativepalanīyāt palanīyābhyām palanīyebhyaḥ
Genitivepalanīyasya palanīyayoḥ palanīyānām
Locativepalanīye palanīyayoḥ palanīyeṣu

Compound palanīya -

Adverb -palanīyam -palanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria