Declension table of ?palamāna

Deva

MasculineSingularDualPlural
Nominativepalamānaḥ palamānau palamānāḥ
Vocativepalamāna palamānau palamānāḥ
Accusativepalamānam palamānau palamānān
Instrumentalpalamānena palamānābhyām palamānaiḥ palamānebhiḥ
Dativepalamānāya palamānābhyām palamānebhyaḥ
Ablativepalamānāt palamānābhyām palamānebhyaḥ
Genitivepalamānasya palamānayoḥ palamānānām
Locativepalamāne palamānayoḥ palamāneṣu

Compound palamāna -

Adverb -palamānam -palamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria