सुबन्तावली ?पलङ्कटा

Roma

स्त्रीएकद्विबहु
प्रथमापलङ्कटा पलङ्कटे पलङ्कटाः
सम्बोधनम्पलङ्कटे पलङ्कटे पलङ्कटाः
द्वितीयापलङ्कटाम् पलङ्कटे पलङ्कटाः
तृतीयापलङ्कटया पलङ्कटाभ्याम् पलङ्कटाभिः
चतुर्थीपलङ्कटायै पलङ्कटाभ्याम् पलङ्कटाभ्यः
पञ्चमीपलङ्कटायाः पलङ्कटाभ्याम् पलङ्कटाभ्यः
षष्ठीपलङ्कटायाः पलङ्कटयोः पलङ्कटानाम्
सप्तमीपलङ्कटायाम् पलङ्कटयोः पलङ्कटासु

अव्यय ॰पलङ्कटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria