सुबन्तावली ?पलाशशातन

Roma

पुमान्एकद्विबहु
प्रथमापलाशशातनः पलाशशातनौ पलाशशातनाः
सम्बोधनम्पलाशशातन पलाशशातनौ पलाशशातनाः
द्वितीयापलाशशातनम् पलाशशातनौ पलाशशातनान्
तृतीयापलाशशातनेन पलाशशातनाभ्याम् पलाशशातनैः पलाशशातनेभिः
चतुर्थीपलाशशातनाय पलाशशातनाभ्याम् पलाशशातनेभ्यः
पञ्चमीपलाशशातनात् पलाशशातनाभ्याम् पलाशशातनेभ्यः
षष्ठीपलाशशातनस्य पलाशशातनयोः पलाशशातनानाम्
सप्तमीपलाशशातने पलाशशातनयोः पलाशशातनेषु

समास पलाशशातन

अव्यय ॰पलाशशातनम् ॰पलाशशातनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria