सुबन्तावली ?पलायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापलायिष्यन्ती पलायिष्यन्त्यौ पलायिष्यन्त्यः
सम्बोधनम्पलायिष्यन्ति पलायिष्यन्त्यौ पलायिष्यन्त्यः
द्वितीयापलायिष्यन्तीम् पलायिष्यन्त्यौ पलायिष्यन्तीः
तृतीयापलायिष्यन्त्या पलायिष्यन्तीभ्याम् पलायिष्यन्तीभिः
चतुर्थीपलायिष्यन्त्यै पलायिष्यन्तीभ्याम् पलायिष्यन्तीभ्यः
पञ्चमीपलायिष्यन्त्याः पलायिष्यन्तीभ्याम् पलायिष्यन्तीभ्यः
षष्ठीपलायिष्यन्त्याः पलायिष्यन्त्योः पलायिष्यन्तीनाम्
सप्तमीपलायिष्यन्त्याम् पलायिष्यन्त्योः पलायिष्यन्तीषु

समास पलायिष्यन्ति पलायिष्यन्ती

अव्यय ॰पलायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria