सुबन्तावली ?पलायनविषया

Roma

स्त्रीएकद्विबहु
प्रथमापलायनविषया पलायनविषये पलायनविषयाः
सम्बोधनम्पलायनविषये पलायनविषये पलायनविषयाः
द्वितीयापलायनविषयाम् पलायनविषये पलायनविषयाः
तृतीयापलायनविषयया पलायनविषयाभ्याम् पलायनविषयाभिः
चतुर्थीपलायनविषयायै पलायनविषयाभ्याम् पलायनविषयाभ्यः
पञ्चमीपलायनविषयायाः पलायनविषयाभ्याम् पलायनविषयाभ्यः
षष्ठीपलायनविषयायाः पलायनविषययोः पलायनविषयाणाम्
सप्तमीपलायनविषयायाम् पलायनविषययोः पलायनविषयासु

अव्यय ॰पलायनविषयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria