Declension table of ?palārdha

Deva

NeuterSingularDualPlural
Nominativepalārdham palārdhe palārdhāni
Vocativepalārdha palārdhe palārdhāni
Accusativepalārdham palārdhe palārdhāni
Instrumentalpalārdhena palārdhābhyām palārdhaiḥ
Dativepalārdhāya palārdhābhyām palārdhebhyaḥ
Ablativepalārdhāt palārdhābhyām palārdhebhyaḥ
Genitivepalārdhasya palārdhayoḥ palārdhānām
Locativepalārdhe palārdhayoḥ palārdheṣu

Compound palārdha -

Adverb -palārdham -palārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria