Declension table of ?palāka

Deva

MasculineSingularDualPlural
Nominativepalākaḥ palākau palākāḥ
Vocativepalāka palākau palākāḥ
Accusativepalākam palākau palākān
Instrumentalpalākena palākābhyām palākaiḥ palākebhiḥ
Dativepalākāya palākābhyām palākebhyaḥ
Ablativepalākāt palākābhyām palākebhyaḥ
Genitivepalākasya palākayoḥ palākānām
Locativepalāke palākayoḥ palākeṣu

Compound palāka -

Adverb -palākam -palākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria