Declension table of palāṇḍu

Deva

MasculineSingularDualPlural
Nominativepalāṇḍuḥ palāṇḍū palāṇḍavaḥ
Vocativepalāṇḍo palāṇḍū palāṇḍavaḥ
Accusativepalāṇḍum palāṇḍū palāṇḍūn
Instrumentalpalāṇḍunā palāṇḍubhyām palāṇḍubhiḥ
Dativepalāṇḍave palāṇḍubhyām palāṇḍubhyaḥ
Ablativepalāṇḍoḥ palāṇḍubhyām palāṇḍubhyaḥ
Genitivepalāṇḍoḥ palāṇḍvoḥ palāṇḍūnām
Locativepalāṇḍau palāṇḍvoḥ palāṇḍuṣu

Compound palāṇḍu -

Adverb -palāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria