Declension table of ?pakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepakṣyamāṇam pakṣyamāṇe pakṣyamāṇāni
Vocativepakṣyamāṇa pakṣyamāṇe pakṣyamāṇāni
Accusativepakṣyamāṇam pakṣyamāṇe pakṣyamāṇāni
Instrumentalpakṣyamāṇena pakṣyamāṇābhyām pakṣyamāṇaiḥ
Dativepakṣyamāṇāya pakṣyamāṇābhyām pakṣyamāṇebhyaḥ
Ablativepakṣyamāṇāt pakṣyamāṇābhyām pakṣyamāṇebhyaḥ
Genitivepakṣyamāṇasya pakṣyamāṇayoḥ pakṣyamāṇānām
Locativepakṣyamāṇe pakṣyamāṇayoḥ pakṣyamāṇeṣu

Compound pakṣyamāṇa -

Adverb -pakṣyamāṇam -pakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria