Declension table of ?pakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepakṣyamāṇaḥ pakṣyamāṇau pakṣyamāṇāḥ
Vocativepakṣyamāṇa pakṣyamāṇau pakṣyamāṇāḥ
Accusativepakṣyamāṇam pakṣyamāṇau pakṣyamāṇān
Instrumentalpakṣyamāṇena pakṣyamāṇābhyām pakṣyamāṇaiḥ pakṣyamāṇebhiḥ
Dativepakṣyamāṇāya pakṣyamāṇābhyām pakṣyamāṇebhyaḥ
Ablativepakṣyamāṇāt pakṣyamāṇābhyām pakṣyamāṇebhyaḥ
Genitivepakṣyamāṇasya pakṣyamāṇayoḥ pakṣyamāṇānām
Locativepakṣyamāṇe pakṣyamāṇayoḥ pakṣyamāṇeṣu

Compound pakṣyamāṇa -

Adverb -pakṣyamāṇam -pakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria