सुबन्तावली ?पक्षिलस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमापक्षिलस्वामी पक्षिलस्वामिनौ पक्षिलस्वामिनः
सम्बोधनम्पक्षिलस्वामिन् पक्षिलस्वामिनौ पक्षिलस्वामिनः
द्वितीयापक्षिलस्वामिनम् पक्षिलस्वामिनौ पक्षिलस्वामिनः
तृतीयापक्षिलस्वामिना पक्षिलस्वामिभ्याम् पक्षिलस्वामिभिः
चतुर्थीपक्षिलस्वामिने पक्षिलस्वामिभ्याम् पक्षिलस्वामिभ्यः
पञ्चमीपक्षिलस्वामिनः पक्षिलस्वामिभ्याम् पक्षिलस्वामिभ्यः
षष्ठीपक्षिलस्वामिनः पक्षिलस्वामिनोः पक्षिलस्वामिनाम्
सप्तमीपक्षिलस्वामिनि पक्षिलस्वामिनोः पक्षिलस्वामिषु

समास पक्षिलस्वामि

अव्यय ॰पक्षिलस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria