सुबन्तावली ?पक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापक्षिष्यन्ती पक्षिष्यन्त्यौ पक्षिष्यन्त्यः
सम्बोधनम्पक्षिष्यन्ति पक्षिष्यन्त्यौ पक्षिष्यन्त्यः
द्वितीयापक्षिष्यन्तीम् पक्षिष्यन्त्यौ पक्षिष्यन्तीः
तृतीयापक्षिष्यन्त्या पक्षिष्यन्तीभ्याम् पक्षिष्यन्तीभिः
चतुर्थीपक्षिष्यन्त्यै पक्षिष्यन्तीभ्याम् पक्षिष्यन्तीभ्यः
पञ्चमीपक्षिष्यन्त्याः पक्षिष्यन्तीभ्याम् पक्षिष्यन्तीभ्यः
षष्ठीपक्षिष्यन्त्याः पक्षिष्यन्त्योः पक्षिष्यन्तीनाम्
सप्तमीपक्षिष्यन्त्याम् पक्षिष्यन्त्योः पक्षिष्यन्तीषु

समास पक्षिष्यन्ति पक्षिष्यन्ती

अव्यय ॰पक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria