Declension table of ?pakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativepakṣayiṣyat pakṣayiṣyantī pakṣayiṣyatī pakṣayiṣyanti
Vocativepakṣayiṣyat pakṣayiṣyantī pakṣayiṣyatī pakṣayiṣyanti
Accusativepakṣayiṣyat pakṣayiṣyantī pakṣayiṣyatī pakṣayiṣyanti
Instrumentalpakṣayiṣyatā pakṣayiṣyadbhyām pakṣayiṣyadbhiḥ
Dativepakṣayiṣyate pakṣayiṣyadbhyām pakṣayiṣyadbhyaḥ
Ablativepakṣayiṣyataḥ pakṣayiṣyadbhyām pakṣayiṣyadbhyaḥ
Genitivepakṣayiṣyataḥ pakṣayiṣyatoḥ pakṣayiṣyatām
Locativepakṣayiṣyati pakṣayiṣyatoḥ pakṣayiṣyatsu

Adverb -pakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria