Declension table of ?pakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativepakṣayiṣyan pakṣayiṣyantau pakṣayiṣyantaḥ
Vocativepakṣayiṣyan pakṣayiṣyantau pakṣayiṣyantaḥ
Accusativepakṣayiṣyantam pakṣayiṣyantau pakṣayiṣyataḥ
Instrumentalpakṣayiṣyatā pakṣayiṣyadbhyām pakṣayiṣyadbhiḥ
Dativepakṣayiṣyate pakṣayiṣyadbhyām pakṣayiṣyadbhyaḥ
Ablativepakṣayiṣyataḥ pakṣayiṣyadbhyām pakṣayiṣyadbhyaḥ
Genitivepakṣayiṣyataḥ pakṣayiṣyatoḥ pakṣayiṣyatām
Locativepakṣayiṣyati pakṣayiṣyatoḥ pakṣayiṣyatsu

Compound pakṣayiṣyat -

Adverb -pakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria