Declension table of ?pakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepakṣayiṣyantī pakṣayiṣyantyau pakṣayiṣyantyaḥ
Vocativepakṣayiṣyanti pakṣayiṣyantyau pakṣayiṣyantyaḥ
Accusativepakṣayiṣyantīm pakṣayiṣyantyau pakṣayiṣyantīḥ
Instrumentalpakṣayiṣyantyā pakṣayiṣyantībhyām pakṣayiṣyantībhiḥ
Dativepakṣayiṣyantyai pakṣayiṣyantībhyām pakṣayiṣyantībhyaḥ
Ablativepakṣayiṣyantyāḥ pakṣayiṣyantībhyām pakṣayiṣyantībhyaḥ
Genitivepakṣayiṣyantyāḥ pakṣayiṣyantyoḥ pakṣayiṣyantīnām
Locativepakṣayiṣyantyām pakṣayiṣyantyoḥ pakṣayiṣyantīṣu

Compound pakṣayiṣyanti - pakṣayiṣyantī -

Adverb -pakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria