Declension table of ?pakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepakṣayiṣyamāṇā pakṣayiṣyamāṇe pakṣayiṣyamāṇāḥ
Vocativepakṣayiṣyamāṇe pakṣayiṣyamāṇe pakṣayiṣyamāṇāḥ
Accusativepakṣayiṣyamāṇām pakṣayiṣyamāṇe pakṣayiṣyamāṇāḥ
Instrumentalpakṣayiṣyamāṇayā pakṣayiṣyamāṇābhyām pakṣayiṣyamāṇābhiḥ
Dativepakṣayiṣyamāṇāyai pakṣayiṣyamāṇābhyām pakṣayiṣyamāṇābhyaḥ
Ablativepakṣayiṣyamāṇāyāḥ pakṣayiṣyamāṇābhyām pakṣayiṣyamāṇābhyaḥ
Genitivepakṣayiṣyamāṇāyāḥ pakṣayiṣyamāṇayoḥ pakṣayiṣyamāṇānām
Locativepakṣayiṣyamāṇāyām pakṣayiṣyamāṇayoḥ pakṣayiṣyamāṇāsu

Adverb -pakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria