Declension table of ?pakṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepakṣayiṣyamāṇaḥ pakṣayiṣyamāṇau pakṣayiṣyamāṇāḥ
Vocativepakṣayiṣyamāṇa pakṣayiṣyamāṇau pakṣayiṣyamāṇāḥ
Accusativepakṣayiṣyamāṇam pakṣayiṣyamāṇau pakṣayiṣyamāṇān
Instrumentalpakṣayiṣyamāṇena pakṣayiṣyamāṇābhyām pakṣayiṣyamāṇaiḥ pakṣayiṣyamāṇebhiḥ
Dativepakṣayiṣyamāṇāya pakṣayiṣyamāṇābhyām pakṣayiṣyamāṇebhyaḥ
Ablativepakṣayiṣyamāṇāt pakṣayiṣyamāṇābhyām pakṣayiṣyamāṇebhyaḥ
Genitivepakṣayiṣyamāṇasya pakṣayiṣyamāṇayoḥ pakṣayiṣyamāṇānām
Locativepakṣayiṣyamāṇe pakṣayiṣyamāṇayoḥ pakṣayiṣyamāṇeṣu

Compound pakṣayiṣyamāṇa -

Adverb -pakṣayiṣyamāṇam -pakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria