Declension table of ?pakṣayat

Deva

MasculineSingularDualPlural
Nominativepakṣayan pakṣayantau pakṣayantaḥ
Vocativepakṣayan pakṣayantau pakṣayantaḥ
Accusativepakṣayantam pakṣayantau pakṣayataḥ
Instrumentalpakṣayatā pakṣayadbhyām pakṣayadbhiḥ
Dativepakṣayate pakṣayadbhyām pakṣayadbhyaḥ
Ablativepakṣayataḥ pakṣayadbhyām pakṣayadbhyaḥ
Genitivepakṣayataḥ pakṣayatoḥ pakṣayatām
Locativepakṣayati pakṣayatoḥ pakṣayatsu

Compound pakṣayat -

Adverb -pakṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria