Declension table of ?pakṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativepakṣayamāṇam pakṣayamāṇe pakṣayamāṇāni
Vocativepakṣayamāṇa pakṣayamāṇe pakṣayamāṇāni
Accusativepakṣayamāṇam pakṣayamāṇe pakṣayamāṇāni
Instrumentalpakṣayamāṇena pakṣayamāṇābhyām pakṣayamāṇaiḥ
Dativepakṣayamāṇāya pakṣayamāṇābhyām pakṣayamāṇebhyaḥ
Ablativepakṣayamāṇāt pakṣayamāṇābhyām pakṣayamāṇebhyaḥ
Genitivepakṣayamāṇasya pakṣayamāṇayoḥ pakṣayamāṇānām
Locativepakṣayamāṇe pakṣayamāṇayoḥ pakṣayamāṇeṣu

Compound pakṣayamāṇa -

Adverb -pakṣayamāṇam -pakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria