सुबन्तावली ?पक्षप्रद्योत

Roma

पुमान्एकद्विबहु
प्रथमापक्षप्रद्योतः पक्षप्रद्योतौ पक्षप्रद्योताः
सम्बोधनम्पक्षप्रद्योत पक्षप्रद्योतौ पक्षप्रद्योताः
द्वितीयापक्षप्रद्योतम् पक्षप्रद्योतौ पक्षप्रद्योतान्
तृतीयापक्षप्रद्योतेन पक्षप्रद्योताभ्याम् पक्षप्रद्योतैः पक्षप्रद्योतेभिः
चतुर्थीपक्षप्रद्योताय पक्षप्रद्योताभ्याम् पक्षप्रद्योतेभ्यः
पञ्चमीपक्षप्रद्योतात् पक्षप्रद्योताभ्याम् पक्षप्रद्योतेभ्यः
षष्ठीपक्षप्रद्योतस्य पक्षप्रद्योतयोः पक्षप्रद्योतानाम्
सप्तमीपक्षप्रद्योते पक्षप्रद्योतयोः पक्षप्रद्योतेषु

समास पक्षप्रद्योत

अव्यय ॰पक्षप्रद्योतम् ॰पक्षप्रद्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria