Declension table of paiśāca

Deva

NeuterSingularDualPlural
Nominativepaiśācam paiśāce paiśācāni
Vocativepaiśāca paiśāce paiśācāni
Accusativepaiśācam paiśāce paiśācāni
Instrumentalpaiśācena paiśācābhyām paiśācaiḥ
Dativepaiśācāya paiśācābhyām paiśācebhyaḥ
Ablativepaiśācāt paiśācābhyām paiśācebhyaḥ
Genitivepaiśācasya paiśācayoḥ paiśācānām
Locativepaiśāce paiśācayoḥ paiśāceṣu

Compound paiśāca -

Adverb -paiśācam -paiśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria