Declension table of paippalāda

Deva

NeuterSingularDualPlural
Nominativepaippalādam paippalāde paippalādāni
Vocativepaippalāda paippalāde paippalādāni
Accusativepaippalādam paippalāde paippalādāni
Instrumentalpaippalādena paippalādābhyām paippalādaiḥ
Dativepaippalādāya paippalādābhyām paippalādebhyaḥ
Ablativepaippalādāt paippalādābhyām paippalādebhyaḥ
Genitivepaippalādasya paippalādayoḥ paippalādānām
Locativepaippalāde paippalādayoḥ paippalādeṣu

Compound paippalāda -

Adverb -paippalādam -paippalādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria