सुबन्तावली ?पैङ्ग्यस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमापैङ्ग्यस्मृतिः पैङ्ग्यस्मृती पैङ्ग्यस्मृतयः
सम्बोधनम्पैङ्ग्यस्मृते पैङ्ग्यस्मृती पैङ्ग्यस्मृतयः
द्वितीयापैङ्ग्यस्मृतिम् पैङ्ग्यस्मृती पैङ्ग्यस्मृतीः
तृतीयापैङ्ग्यस्मृत्या पैङ्ग्यस्मृतिभ्याम् पैङ्ग्यस्मृतिभिः
चतुर्थीपैङ्ग्यस्मृत्यै पैङ्ग्यस्मृतये पैङ्ग्यस्मृतिभ्याम् पैङ्ग्यस्मृतिभ्यः
पञ्चमीपैङ्ग्यस्मृत्याः पैङ्ग्यस्मृतेः पैङ्ग्यस्मृतिभ्याम् पैङ्ग्यस्मृतिभ्यः
षष्ठीपैङ्ग्यस्मृत्याः पैङ्ग्यस्मृतेः पैङ्ग्यस्मृत्योः पैङ्ग्यस्मृतीनाम्
सप्तमीपैङ्ग्यस्मृत्याम् पैङ्ग्यस्मृतौ पैङ्ग्यस्मृत्योः पैङ्ग्यस्मृतिषु

समास पैङ्ग्यस्मृति

अव्यय ॰पैङ्ग्यस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria