सुबन्तावली ?पैङ्गाक्षीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमापैङ्गाक्षीपुत्रः पैङ्गाक्षीपुत्रौ पैङ्गाक्षीपुत्राः
सम्बोधनम्पैङ्गाक्षीपुत्र पैङ्गाक्षीपुत्रौ पैङ्गाक्षीपुत्राः
द्वितीयापैङ्गाक्षीपुत्रम् पैङ्गाक्षीपुत्रौ पैङ्गाक्षीपुत्रान्
तृतीयापैङ्गाक्षीपुत्रेण पैङ्गाक्षीपुत्राभ्याम् पैङ्गाक्षीपुत्रैः पैङ्गाक्षीपुत्रेभिः
चतुर्थीपैङ्गाक्षीपुत्राय पैङ्गाक्षीपुत्राभ्याम् पैङ्गाक्षीपुत्रेभ्यः
पञ्चमीपैङ्गाक्षीपुत्रात् पैङ्गाक्षीपुत्राभ्याम् पैङ्गाक्षीपुत्रेभ्यः
षष्ठीपैङ्गाक्षीपुत्रस्य पैङ्गाक्षीपुत्रयोः पैङ्गाक्षीपुत्राणाम्
सप्तमीपैङ्गाक्षीपुत्रे पैङ्गाक्षीपुत्रयोः पैङ्गाक्षीपुत्रेषु

समास पैङ्गाक्षीपुत्र

अव्यय ॰पैङ्गाक्षीपुत्रम् ॰पैङ्गाक्षीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria