Declension table of pahlava

Deva

MasculineSingularDualPlural
Nominativepahlavaḥ pahlavau pahlavāḥ
Vocativepahlava pahlavau pahlavāḥ
Accusativepahlavam pahlavau pahlavān
Instrumentalpahlavena pahlavābhyām pahlavaiḥ pahlavebhiḥ
Dativepahlavāya pahlavābhyām pahlavebhyaḥ
Ablativepahlavāt pahlavābhyām pahlavebhyaḥ
Genitivepahlavasya pahlavayoḥ pahlavānām
Locativepahlave pahlavayoḥ pahlaveṣu

Compound pahlava -

Adverb -pahlavam -pahlavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria