सुबन्तावली ?पङ्कमग्ना

Roma

स्त्रीएकद्विबहु
प्रथमापङ्कमग्ना पङ्कमग्ने पङ्कमग्नाः
सम्बोधनम्पङ्कमग्ने पङ्कमग्ने पङ्कमग्नाः
द्वितीयापङ्कमग्नाम् पङ्कमग्ने पङ्कमग्नाः
तृतीयापङ्कमग्नया पङ्कमग्नाभ्याम् पङ्कमग्नाभिः
चतुर्थीपङ्कमग्नायै पङ्कमग्नाभ्याम् पङ्कमग्नाभ्यः
पञ्चमीपङ्कमग्नायाः पङ्कमग्नाभ्याम् पङ्कमग्नाभ्यः
षष्ठीपङ्कमग्नायाः पङ्कमग्नयोः पङ्कमग्नानाम्
सप्तमीपङ्कमग्नायाम् पङ्कमग्नयोः पङ्कमग्नासु

अव्यय ॰पङ्कमग्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria