सुबन्तावली ?पङ्ककर्वट

Roma

पुमान्एकद्विबहु
प्रथमापङ्ककर्वटः पङ्ककर्वटौ पङ्ककर्वटाः
सम्बोधनम्पङ्ककर्वट पङ्ककर्वटौ पङ्ककर्वटाः
द्वितीयापङ्ककर्वटम् पङ्ककर्वटौ पङ्ककर्वटान्
तृतीयापङ्ककर्वटेन पङ्ककर्वटाभ्याम् पङ्ककर्वटैः पङ्ककर्वटेभिः
चतुर्थीपङ्ककर्वटाय पङ्ककर्वटाभ्याम् पङ्ककर्वटेभ्यः
पञ्चमीपङ्ककर्वटात् पङ्ककर्वटाभ्याम् पङ्ककर्वटेभ्यः
षष्ठीपङ्ककर्वटस्य पङ्ककर्वटयोः पङ्ककर्वटानाम्
सप्तमीपङ्ककर्वटे पङ्ककर्वटयोः पङ्ककर्वटेषु

समास पङ्ककर्वट

अव्यय ॰पङ्ककर्वटम् ॰पङ्ककर्वटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria