सुबन्तावली ?पङ्कजपत्त्रनेत्र

Roma

पुमान्एकद्विबहु
प्रथमापङ्कजपत्त्रनेत्रः पङ्कजपत्त्रनेत्रौ पङ्कजपत्त्रनेत्राः
सम्बोधनम्पङ्कजपत्त्रनेत्र पङ्कजपत्त्रनेत्रौ पङ्कजपत्त्रनेत्राः
द्वितीयापङ्कजपत्त्रनेत्रम् पङ्कजपत्त्रनेत्रौ पङ्कजपत्त्रनेत्रान्
तृतीयापङ्कजपत्त्रनेत्रेण पङ्कजपत्त्रनेत्राभ्याम् पङ्कजपत्त्रनेत्रैः पङ्कजपत्त्रनेत्रेभिः
चतुर्थीपङ्कजपत्त्रनेत्राय पङ्कजपत्त्रनेत्राभ्याम् पङ्कजपत्त्रनेत्रेभ्यः
पञ्चमीपङ्कजपत्त्रनेत्रात् पङ्कजपत्त्रनेत्राभ्याम् पङ्कजपत्त्रनेत्रेभ्यः
षष्ठीपङ्कजपत्त्रनेत्रस्य पङ्कजपत्त्रनेत्रयोः पङ्कजपत्त्रनेत्राणाम्
सप्तमीपङ्कजपत्त्रनेत्रे पङ्कजपत्त्रनेत्रयोः पङ्कजपत्त्रनेत्रेषु

समास पङ्कजपत्त्रनेत्र

अव्यय ॰पङ्कजपत्त्रनेत्रम् ॰पङ्कजपत्त्रनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria