सुबन्तावली ?पङ्गुताहारिणी

Roma

स्त्रीएकद्विबहु
प्रथमापङ्गुताहारिणी पङ्गुताहारिण्यौ पङ्गुताहारिण्यः
सम्बोधनम्पङ्गुताहारिणि पङ्गुताहारिण्यौ पङ्गुताहारिण्यः
द्वितीयापङ्गुताहारिणीम् पङ्गुताहारिण्यौ पङ्गुताहारिणीः
तृतीयापङ्गुताहारिण्या पङ्गुताहारिणीभ्याम् पङ्गुताहारिणीभिः
चतुर्थीपङ्गुताहारिण्यै पङ्गुताहारिणीभ्याम् पङ्गुताहारिणीभ्यः
पञ्चमीपङ्गुताहारिण्याः पङ्गुताहारिणीभ्याम् पङ्गुताहारिणीभ्यः
षष्ठीपङ्गुताहारिण्याः पङ्गुताहारिण्योः पङ्गुताहारिणीनाम्
सप्तमीपङ्गुताहारिण्याम् पङ्गुताहारिण्योः पङ्गुताहारिणीषु

समास पङ्गुताहारिणि पङ्गुताहारिणी

अव्यय ॰पङ्गुताहारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria