Declension table of ?padyamāna

Deva

MasculineSingularDualPlural
Nominativepadyamānaḥ padyamānau padyamānāḥ
Vocativepadyamāna padyamānau padyamānāḥ
Accusativepadyamānam padyamānau padyamānān
Instrumentalpadyamānena padyamānābhyām padyamānaiḥ padyamānebhiḥ
Dativepadyamānāya padyamānābhyām padyamānebhyaḥ
Ablativepadyamānāt padyamānābhyām padyamānebhyaḥ
Genitivepadyamānasya padyamānayoḥ padyamānānām
Locativepadyamāne padyamānayoḥ padyamāneṣu

Compound padyamāna -

Adverb -padyamānam -padyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria