सुबन्तावली ?पद्मवनबान्धववंश

Roma

पुमान्एकद्विबहु
प्रथमापद्मवनबान्धववंशः पद्मवनबान्धववंशौ पद्मवनबान्धववंशाः
सम्बोधनम्पद्मवनबान्धववंश पद्मवनबान्धववंशौ पद्मवनबान्धववंशाः
द्वितीयापद्मवनबान्धववंशम् पद्मवनबान्धववंशौ पद्मवनबान्धववंशान्
तृतीयापद्मवनबान्धववंशेन पद्मवनबान्धववंशाभ्याम् पद्मवनबान्धववंशैः पद्मवनबान्धववंशेभिः
चतुर्थीपद्मवनबान्धववंशाय पद्मवनबान्धववंशाभ्याम् पद्मवनबान्धववंशेभ्यः
पञ्चमीपद्मवनबान्धववंशात् पद्मवनबान्धववंशाभ्याम् पद्मवनबान्धववंशेभ्यः
षष्ठीपद्मवनबान्धववंशस्य पद्मवनबान्धववंशयोः पद्मवनबान्धववंशानाम्
सप्तमीपद्मवनबान्धववंशे पद्मवनबान्धववंशयोः पद्मवनबान्धववंशेषु

समास पद्मवनबान्धववंश

अव्यय ॰पद्मवनबान्धववंशम् ॰पद्मवनबान्धववंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria