सुबन्तावली ?पद्मसमासन

Roma

पुमान्एकद्विबहु
प्रथमापद्मसमासनः पद्मसमासनौ पद्मसमासनाः
सम्बोधनम्पद्मसमासन पद्मसमासनौ पद्मसमासनाः
द्वितीयापद्मसमासनम् पद्मसमासनौ पद्मसमासनान्
तृतीयापद्मसमासनेन पद्मसमासनाभ्याम् पद्मसमासनैः पद्मसमासनेभिः
चतुर्थीपद्मसमासनाय पद्मसमासनाभ्याम् पद्मसमासनेभ्यः
पञ्चमीपद्मसमासनात् पद्मसमासनाभ्याम् पद्मसमासनेभ्यः
षष्ठीपद्मसमासनस्य पद्मसमासनयोः पद्मसमासनानाम्
सप्तमीपद्मसमासने पद्मसमासनयोः पद्मसमासनेषु

समास पद्मसमासन

अव्यय ॰पद्मसमासनम् ॰पद्मसमासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria