सुबन्तावली ?पद्मपत्त्रनिभेक्षण

Roma

पुमान्एकद्विबहु
प्रथमापद्मपत्त्रनिभेक्षणः पद्मपत्त्रनिभेक्षणौ पद्मपत्त्रनिभेक्षणाः
सम्बोधनम्पद्मपत्त्रनिभेक्षण पद्मपत्त्रनिभेक्षणौ पद्मपत्त्रनिभेक्षणाः
द्वितीयापद्मपत्त्रनिभेक्षणम् पद्मपत्त्रनिभेक्षणौ पद्मपत्त्रनिभेक्षणान्
तृतीयापद्मपत्त्रनिभेक्षणेन पद्मपत्त्रनिभेक्षणाभ्याम् पद्मपत्त्रनिभेक्षणैः पद्मपत्त्रनिभेक्षणेभिः
चतुर्थीपद्मपत्त्रनिभेक्षणाय पद्मपत्त्रनिभेक्षणाभ्याम् पद्मपत्त्रनिभेक्षणेभ्यः
पञ्चमीपद्मपत्त्रनिभेक्षणात् पद्मपत्त्रनिभेक्षणाभ्याम् पद्मपत्त्रनिभेक्षणेभ्यः
षष्ठीपद्मपत्त्रनिभेक्षणस्य पद्मपत्त्रनिभेक्षणयोः पद्मपत्त्रनिभेक्षणानाम्
सप्तमीपद्मपत्त्रनिभेक्षणे पद्मपत्त्रनिभेक्षणयोः पद्मपत्त्रनिभेक्षणेषु

समास पद्मपत्त्रनिभेक्षण

अव्यय ॰पद्मपत्त्रनिभेक्षणम् ॰पद्मपत्त्रनिभेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria