सुबन्तावली ?पदविराम

Roma

पुमान्एकद्विबहु
प्रथमापदविरामः पदविरामौ पदविरामाः
सम्बोधनम्पदविराम पदविरामौ पदविरामाः
द्वितीयापदविरामम् पदविरामौ पदविरामान्
तृतीयापदविरामेण पदविरामाभ्याम् पदविरामैः पदविरामेभिः
चतुर्थीपदविरामाय पदविरामाभ्याम् पदविरामेभ्यः
पञ्चमीपदविरामात् पदविरामाभ्याम् पदविरामेभ्यः
षष्ठीपदविरामस्य पदविरामयोः पदविरामाणाम्
सप्तमीपदविरामे पदविरामयोः पदविरामेषु

समास पदविराम

अव्यय ॰पदविरामम् ॰पदविरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria